A 456-36 Rāmanavamīvratapūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/36
Title: Rāmanavamīvratapūjā
Dimensions: 21 x 8.2 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1450
Remarks:


Reel No. A 456-36 Inventory No. 57033

Title Rāmanavamīvratapūjā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 8.2 cm

Folios 31

Lines per Folio 6

Foliation figures in margins on the verso, in the left under the abbreviation rā. mī and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/1450

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha rāmanavamīvratapūjāpaddhadiḥ ||

tatrādau aṣṭhamyāṃ da[n]tadhāvanapūrvkaṃ nadyādau snātvā nityaṃ nirvartya ācāryavaraṇaṃ kuryāt. tatra maṃtraḥ || śrīrāmapratimādānaṃ kariṣye haṃ dvijottama || (fol. 1v1–3)

End

śrīrāmaprītaye dāsye tuṣṭo bhavatu rāghavaḥ || tato [[dānapratiṣṭhāṃ kṛtvā]] bhiṣekaṃ kārayitvā prasādaṃ gṛhītvā vrāhmaṇaiḥ saha bhuṃjīta || pāraṇāmaṃtraḥ || tava prasādaṃ dvīkṛtya kriyate pāraṇā mayā vretenānena saṃtuṣṭaḥ svāmin bhaktiṃ praya[c]cha me || || (fol. 31v1–3)

Colophon

iti daśamīkṛtyaṃ samāto yaṃ rāmanavamīpūjāvidhiḥ || || śrīśāke vahninetrāvalarāśisumite caitrike śuklapakṣe paṃcamyāṃ saumyavāre vidhim alikhid imaṃ rāmacaṃdrārcanasya | rādhākṛṣṇō dvijanmā nṛpavaratanayaḥ seravāhā duroʼ sāv etenaivārcita śrīraghukulatilakasyāśiṣāṃ pātram āstām (fol. 31v3–6)

Microfilm Details

Reel No. A 456/36

Date of Filming 07-12-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 23-12-2009

Bibliography